A 1171-23(1) Āpaduddhāra(b)aṭukabhairavastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/23
Title: Āpaduddhāra[b]aṭukabhairavastotra
Dimensions: 19.4 x 15.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2004
Acc No.: NAK 4/3228
Remarks:


Reel No. A 1171-23 Inventory No. 90340

Title Āpaduddhāravaṭukabhairavastotra

Subject Stortra

Language Sanskrit

Manuscript Details

Script Debanagari

Material Paper

State Complete and undamaged.

Size 19.4 x 15.8 cm

Folios 8

Lines per Folio 13-15

Foliation Numerals in both margins of the verso side.

Date of Copying [VS] 2004 caitra 27 roja 5.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-3228

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīhara-gaurī saṃbāde(!) rūdracaṇḍī

āpaduddhāravaṭukabhairavastotraṃ,

lakṣmīnṛsiṃhakavacaṃ,mṛtuñjaya,viṣṇupañjara,

śvetakālyaṣṭottara śatanāma |

paṃ bhubaneśvara bhaṭṭarāī (fol.1r)

śrīgaṇeśāya namaḥ || ||

merupṛṣṭe sukhāsīnaṃ devadevaṃ jagadgurum ||

śaṅkaraṃ paripapraccha pārvatī parameśvaram ||

śrīpārvatyuvāca ||

vhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||

āpaduddhāraṇaṃ mantraṃ sarvasiddhipradāyakam ||

sarveṣāṃ caiva bhūtānāṃ hitārthaṃ vāñchitaṃ mayā ||

viśeṣeṇa tu rājñāṃ vai śāntipuṣṭiprasādhanam ||

aṅganyāsakaranyāsadehanyāsasamanvitam ||

vaktum arhasi deveśa mama harṣavivarddhanam ||

īśvara uvāca ||

śṛṇu devi mahāmantram āpaduddhārahetukam ||

sarvaduḥkhapraśamanaṃ sarvaśatruvināśanam ||

apasmārādirogāṇāṃ jvarādīnāṃ viśeṣataḥ ||

nāśanaṃ smṛtimātreṇa maṃtrarājam imaṃ priye || (fol.1v1-11)

End

japen māsatrayaṃ martyo nāśayatty eva śātravān ||

dhanārthī ca sutārthī ca tārārthī yas tu mānavaḥ ||

paṭhen māsatrayaṃ devī vāram ekaṃ tathā niśi ||

dhanaṃ putrāṃs tathā dārān prāpnuyān nātra saṃśayaḥ ||

nigaḍaiś cāpi yo baddhaḥ kārāgṛhanipātitaḥ ||

śṛṃkhalābaṃdhanaṃ prāptaḥ paṭhet stotraṃ divāniśam ||

yaṃ yaṃ kāmayate kāmaṃ paṭhet stotram anuttamam ||

taṃ taṃ kāmam avāpnoti sādhakaḥ siddhīm eva ca ||

aprakāśyaṃ paraṃ guhyaṃ na deyaṃ yasya kasyacit ||

sukulīnāya śāntāya ṛjave daṃbhavarjite ||

dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradam ||

itiśrūtvā tato devī nāmāṣṭa⟪śata⟫m uttamam ||

saṃtoṣaṃ paramaṃ prāpya bhairavasya prasādataḥ ||

†bhairavasya prasannābhūt sarvalokamaheśvarī† ||

jajāpa parayā bhaktyā sadā sarveśvareśvarī ||

bhairavas tu prahṛṣṭo ʼbhūt sarvajñaḥ parameśvaraḥ || || (fol.8r9-8v9 )

Colophon

iti śrīrūdrayāmale viśvasāroddhāre umāmaheśvarasaṃvāde

āpaduddhāravaṭukabhairavastotraṃ samāptaṃ śubham ||

śrībhairavārpaṇam astu || likhitam idaṃ 2004 caitra 27 gate

roja 5 śubham (fol.8v9-12 )

Microfilm Details

Reel No. A 1171/23

Date of Filming 12-01-87

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks The exposure covering 1v and 2r and the index card are found twice.

Catalogued by BK

Date 25-07-2003

Bibliography