A 1171-23(1) Āpaduddhāra(b)aṭukabhairavastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1171/23
Title: Āpaduddhāra[b]aṭukabhairavastotra
Dimensions: 19.4 x 15.8 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2004
Acc No.: NAK 4/3228
Remarks:
Reel No. A 1171-23 Inventory No. 90340
Title Āpaduddhāravaṭukabhairavastotra
Subject Stortra
Language Sanskrit
Manuscript Details
Script Debanagari
Material Paper
State Complete and undamaged.
Size 19.4 x 15.8 cm
Folios 8
Lines per Folio 13-15
Foliation Numerals in both margins of the verso side.
Date of Copying [VS] 2004 caitra 27 roja 5.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-3228
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīhara-gaurī saṃbāde(!) rūdracaṇḍī
āpaduddhāravaṭukabhairavastotraṃ,
lakṣmīnṛsiṃhakavacaṃ,mṛtuñjaya,viṣṇupañjara,
śvetakālyaṣṭottara śatanāma |
paṃ bhubaneśvara bhaṭṭarāī (fol.1r)
śrīgaṇeśāya namaḥ || ||
merupṛṣṭe sukhāsīnaṃ devadevaṃ jagadgurum ||
śaṅkaraṃ paripapraccha pārvatī parameśvaram ||
śrīpārvatyuvāca ||
vhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||
āpaduddhāraṇaṃ mantraṃ sarvasiddhipradāyakam ||
sarveṣāṃ caiva bhūtānāṃ hitārthaṃ vāñchitaṃ mayā ||
viśeṣeṇa tu rājñāṃ vai śāntipuṣṭiprasādhanam ||
aṅganyāsakaranyāsadehanyāsasamanvitam ||
vaktum arhasi deveśa mama harṣavivarddhanam ||
īśvara uvāca ||
śṛṇu devi mahāmantram āpaduddhārahetukam ||
sarvaduḥkhapraśamanaṃ sarvaśatruvināśanam ||
apasmārādirogāṇāṃ jvarādīnāṃ viśeṣataḥ ||
nāśanaṃ smṛtimātreṇa maṃtrarājam imaṃ priye || (fol.1v1-11)
End
japen māsatrayaṃ martyo nāśayatty eva śātravān ||
dhanārthī ca sutārthī ca tārārthī yas tu mānavaḥ ||
paṭhen māsatrayaṃ devī vāram ekaṃ tathā niśi ||
dhanaṃ putrāṃs tathā dārān prāpnuyān nātra saṃśayaḥ ||
nigaḍaiś cāpi yo baddhaḥ kārāgṛhanipātitaḥ ||
śṛṃkhalābaṃdhanaṃ prāptaḥ paṭhet stotraṃ divāniśam ||
yaṃ yaṃ kāmayate kāmaṃ paṭhet stotram anuttamam ||
taṃ taṃ kāmam avāpnoti sādhakaḥ siddhīm eva ca ||
aprakāśyaṃ paraṃ guhyaṃ na deyaṃ yasya kasyacit ||
sukulīnāya śāntāya ṛjave daṃbhavarjite ||
dadyāt stotram idaṃ puṇyaṃ sarvakāmaphalapradam ||
itiśrūtvā tato devī nāmāṣṭa⟪śata⟫m uttamam ||
saṃtoṣaṃ paramaṃ prāpya bhairavasya prasādataḥ ||
†bhairavasya prasannābhūt sarvalokamaheśvarī† ||
jajāpa parayā bhaktyā sadā sarveśvareśvarī ||
bhairavas tu prahṛṣṭo ʼbhūt sarvajñaḥ parameśvaraḥ || || (fol.8r9-8v9 )
Colophon
iti śrīrūdrayāmale viśvasāroddhāre umāmaheśvarasaṃvāde
āpaduddhāravaṭukabhairavastotraṃ samāptaṃ śubham ||
śrībhairavārpaṇam astu || likhitam idaṃ 2004 caitra 27 gate
roja 5 śubham (fol.8v9-12 )
Microfilm Details
Reel No. A 1171/23
Date of Filming 12-01-87
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks The exposure covering 1v and 2r and the index card are found twice.
Catalogued by BK
Date 25-07-2003
Bibliography